Original

प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् ।गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ १४ ॥

Segmented

प्रतिगृह्य च ताम् पूजाम् पाण्डवात् जनमेजयात् गाम् च एव समनुज्ञाय व्यासः प्रीतो ऽभवत् तदा

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
पाण्डवात् पाण्डव pos=n,g=m,c=5,n=s
जनमेजयात् जनमेजय pos=n,g=m,c=5,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
समनुज्ञाय समनुज्ञा pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i