Original

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ १३ ॥

Segmented

पाद्यम् आचमनीयम् च अर्घ्यम् गाम् च विधानतः पितामहाय कृष्णाय तद्-अर्हाय न्यवेदयत्

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
विधानतः विधान pos=n,g=n,c=5,n=s
पितामहाय पितामह pos=n,g=m,c=4,n=s
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
तद् तद् pos=n,comp=y
अर्हाय अर्ह pos=a,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan