Original

तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ १२ ॥

Segmented

तत्र उपविष्टम् वर-दम् देव-ऋषि-गण-पूजितम् पूजयामास राज-इन्द्रः शास्त्र-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s