Original

काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः ।आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ ११ ॥

Segmented

काञ्चनम् विष्टरम् तस्मै सदस्य-अनुमते प्रभुः आसनम् कल्पयामास यथा शक्रो बृहस्पतेः

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
विष्टरम् विष्टर pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सदस्य सदस्य pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s