Original

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ १० ॥

Segmented

जनमेजयः तु राजर्षिः दृष्ट्वा तम् ऋषिम् आगतम् स गणः ऽभ्युद्ययौ तूर्णम् प्रीत्या भरत-सत्तमः

Analysis

Word Lemma Parse
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
गणः गण pos=n,g=m,c=1,n=s
ऽभ्युद्ययौ अभ्युद्या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s