Original

सूत उवाच ।श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ १ ॥

Segmented

सूत उवाच श्रुत्वा तु सर्प-सत्राय दीक्षितम् जनमेजयम् अभ्यागच्छद् ऋषिः विद्वान् कृष्णद्वैपायनः तदा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
सर्प सर्प pos=n,comp=y
सत्राय सत्त्र pos=n,g=n,c=4,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
अभ्यागच्छद् अभ्यागम् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i