Original

विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः ।बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च ॥ ९ ॥

Segmented

विमानम् आरुह्य महा-अनुभावः सर्वैः देवैः परिसंस्तूयमानः बलाहकैः च अपि अनुगम्यमानः विद्याधरैः अप्सरसाम् गणैः च

Analysis

Word Lemma Parse
विमानम् विमान pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
परिसंस्तूयमानः परिसंस्तु pos=va,g=m,c=1,n=s,f=part
बलाहकैः बलाहक pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अनुगम्यमानः अनुगम् pos=va,g=m,c=1,n=s,f=part
विद्याधरैः विद्याधर pos=n,g=m,c=3,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
pos=i