Original

एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले ।होता च यत्तः स जुहाव मन्त्रैरथो इन्द्रः स्वयमेवाजगाम ॥ ८ ॥

Segmented

एतत् श्रुत्वा दीक्षितः तप्यमानः आस्ते होतारम् चोदयन् कर्म-काले होता च यत्तः स जुहाव मन्त्रैः अथो इन्द्रः स्वयम् एव आजगाम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
होतारम् होतृ pos=n,g=m,c=2,n=s
चोदयन् चोदय् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
होता होतृ pos=n,g=m,c=1,n=s
pos=i
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
अथो अथो pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit