Original

पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति ॥ ७ ॥

Segmented

पुराणम् आगम्य ततो ब्रवीमि अहम् दत्तम् तस्मै वरम् इन्द्रेण राजन् वस इह त्वम् मद्-सकाशे सु गुप्तः न पावकः त्वा प्रदहिष्यति इति

Analysis

Word Lemma Parse
पुराणम् पुराण pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
ततो ततस् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वस वस् pos=v,p=2,n=s,l=lot
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
सु सु pos=i
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
प्रदहिष्यति प्रदह् pos=v,p=3,n=s,l=lrt
इति इति pos=i