Original

सूत उवाच ।यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् ।स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥ ६ ॥

Segmented

सूत उवाच यथा सूतो लोहित-अक्षः महात्मा पौराणिको वेदितवान् पुरस्तात् स राजानम् प्राह पृष्टः तदानीम् यथा आहुः विप्राः तद्वत् एतन् नृदेव

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
सूतो सूत pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पौराणिको पौराणिक pos=n,g=m,c=1,n=s
वेदितवान् वेदय् pos=va,g=m,c=1,n=s,f=part
पुरस्तात् पुरस्तात् pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तदानीम् तदानीम् pos=i
यथा यथा pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
विप्राः विप्र pos=n,g=m,c=1,n=p
तद्वत् तद्वत् pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
नृदेव नृदेव pos=n,g=m,c=8,n=s