Original

ऋत्विज ऊचुः ।यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः ।इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥ ५ ॥

Segmented

ऋत्विज ऊचुः यथा शास्त्राणि नः प्राहुः यथा शंसति पावकः इन्द्रस्य भवने राजन् तक्षकः भय-पीडितः

Analysis

Word Lemma Parse
ऋत्विज ऋत्विज् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
नः मद् pos=n,g=,c=2,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
शंसति शंस् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part