Original

जनमेजय उवाच ।यथा चेदं कर्म समाप्यते मे यथा च नस्तक्षक एति शीघ्रम् ।तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः ॥ ४ ॥

Segmented

जनमेजय उवाच यथा च इदम् कर्म समाप्यते मे यथा च नः तक्षकः एति शीघ्रम् तथा भवन्तः प्रयतन्तु सर्वे परम् शक्त्या स हि मे विद्विषाणः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
समाप्यते समाप् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
pos=i
नः मद् pos=n,g=,c=2,n=p
तक्षकः तक्षक pos=n,g=m,c=1,n=s
एति pos=v,p=3,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i
तथा तथा pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
प्रयतन्तु प्रयत् pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
विद्विषाणः विद्विष् pos=va,g=m,c=1,n=s,f=part