Original

सूत उवाच ।व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच ।होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् ॥ ३ ॥

Segmented

सूत उवाच व्याहर्तु-कामे वर-दे नृपे द्विजम् वरम् वृणीष्व इति ततो ऽभ्युवाच होता वाक्यम् न अति हृष्ट-अन्तरात्मा कर्मणि अस्मिन् तक्षकः न एति तावत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्याहर्तु व्याहर्तु pos=n,comp=y
कामे काम pos=n,g=m,c=7,n=s
वर वर pos=n,comp=y
दे pos=a,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
ततो ततस् pos=i
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
होता होतृ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
एति pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i