Original

ततो वेदविदस्तत्र सदस्याः सर्व एव तम् ।राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ २३ ॥

Segmented

ततो वेद-विदः तत्र सदस्याः सर्व एव तम् राजानम् ऊचुः सहिता लभताम् ब्राह्मणो वरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
सदस्याः सदस्य pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
लभताम् लभ् pos=v,p=3,n=s,l=lot
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s