Original

अन्यं वरय भद्रं ते वरं द्विजवरोत्तम ।अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥ २२ ॥

Segmented

अन्यम् वरय भद्रम् ते वरम् द्विज-वर उत्तम अयाचत न च अपि अन्यम् वरम् स भृगु-नन्दन

Analysis

Word Lemma Parse
अन्यम् अन्य pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
वर वर pos=a,g=m,c=8,n=s
उत्तम उत्तम pos=a,g=m,c=8,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अपि अपि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s