Original

सूत उवाच ।आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥ २१ ॥

Segmented

सूत उवाच आस्तीकेन एवम् उक्तवान् तु राजा पारिक्षितः तदा पुनः पुनः उवाच इदम् आस्तीकम् वदताम् वरम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आस्तीकेन आस्तीक pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पारिक्षितः पारिक्षित pos=n,g=m,c=1,n=s
तदा तदा pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
आस्तीकम् आस्तीक pos=n,g=m,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s