Original

आस्तीक उवाच ।सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥ २० ॥

Segmented

आस्तीक उवाच सुवर्णम् रजतम् गाः च न त्वाम् राजन् वृणोमि अहम् सत्रम् ते विरमतु एतत् स्वस्ति मातृ-कुलस्य नः

Analysis

Word Lemma Parse
आस्तीक आस्तीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विरमतु विरम् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
मातृ मातृ pos=n,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p