Original

सदस्या ऊचुः ।बालोऽपि विप्रो मान्य एवेह राज्ञां यश्चाविद्वान्यश्च विद्वान्यथावत् ।सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् ॥ २ ॥

Segmented

सदस्या ऊचुः बालो ऽपि विप्रो मान्य एव इह राज्ञाम् यः च अविद्वान् यः च विद्वान् यथावत् सर्वान् कामान् त्वत्तः एषो ऽर्हते ऽद्य यथा च नः तक्षकः एति शीघ्रम्

Analysis

Word Lemma Parse
सदस्या सदस्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
मान्य मन् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
इह इह pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
यथावत् यथावत् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽर्हते अर्ह् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
यथा यथा pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
तक्षकः तक्षक pos=n,g=m,c=1,n=s
एति pos=v,p=3,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i