Original

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥ १९ ॥

Segmented

सुवर्णम् रजतम् गाः च यत् च अन्यत् मन्यसे विभो तत् ते दद्याम् वरम् विप्र न निवर्तेत् क्रतुः मम

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
वरम् वर pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
pos=i
निवर्तेत् निवृत् pos=v,p=3,n=s,l=vidhilin
क्रतुः क्रतु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s