Original

एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा ।नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥ १८ ॥

Segmented

एवम् उक्तवान् ततस् राजा ब्रह्मन् पारिक्षितः तदा न अति हृष्ट-मनाः वाक्यम् आस्तीकम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पारिक्षितः पारिक्षित pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आस्तीकम् आस्तीक pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan