Original

वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥ १७ ॥

Segmented

वरम् ददासि चेन् मह्यम् वृणोमि जनमेजय सत्रम् ते विरमतु एतत् न पतेयुः इह उरगाः

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
ददासि दा pos=v,p=2,n=s,l=lat
चेन् चेद् pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विरमतु विरम् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
पतेयुः पत् pos=v,p=3,n=p,l=vidhilin
इह इह pos=i
उरगाः उरग pos=n,g=m,c=1,n=p