Original

सूत उवाच ।पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥ १६ ॥

Segmented

सूत उवाच पतिष्यमाणे नाग-इन्द्रे तक्षके जातवेदसि इदम् अन्तरम् इति एवम् तदा आस्तीकः ऽभ्यचोदयत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतिष्यमाणे पत् pos=va,g=m,c=7,n=s,f=part
नाग नाग pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
तक्षके तक्षक pos=n,g=m,c=7,n=s
जातवेदसि जातवेदस् pos=n,g=m,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तदा तदा pos=i
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
ऽभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan