Original

जनमेजय उवाच ।बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् ।वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् ॥ १५ ॥

Segmented

जनमेजय उवाच बाल-अभिरूपस्य ते अप्रमेयैः वरम् प्रयच्छामि यथा अनुरूपम् वृणीष्व यत् ते ऽभिमतम् हृदि स्थितम् तत् ते प्रदास्यामि अपि चेद् अदेयम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाल बाल pos=n,comp=y
अभिरूपस्य अभिरूप pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अप्रमेयैः अप्रमेय pos=a,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिमतम् अभिमन् pos=va,g=n,c=1,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
अपि अपि pos=i
चेद् चेद् pos=i
अदेयम् अदेय pos=a,g=n,c=2,n=s