Original

वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥ १४ ॥

Segmented

वर्तते तव राज-इन्द्र कर्म एतत् विधिवत् प्रभो अस्मै तु द्विज-मुख्याय वरम् त्वम् दातुम् अर्हसि

Analysis

Word Lemma Parse
वर्तते वृत् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
विधिवत् विधिवत् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
तु तु pos=i
द्विज द्विज pos=n,comp=y
मुख्याय मुख्य pos=a,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat