Original

नूनं मुक्तो वज्रभृता स नागो भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः ।घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥ १३ ॥

Segmented

नूनम् मुक्तो वज्रभृता स नागो भ्रष्टः च अङ्कात् मन्त्र-विस्रस्त-कायः घूर्णन्न् आकाशे नष्ट-सञ्ज्ञः ऽभ्युपैति तीव्रान् निःश्वासान् निःश्वसन् पन्नग-इन्द्रः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
नागो नाग pos=n,g=m,c=1,n=s
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
pos=i
अङ्कात् अङ्क pos=n,g=m,c=5,n=s
मन्त्र मन्त्र pos=n,comp=y
विस्रस्त विस्रंस् pos=va,comp=y,f=part
कायः काय pos=n,g=m,c=1,n=s
घूर्णन्न् घूर्ण् pos=va,g=m,c=1,n=s,f=part
आकाशे आकाश pos=n,g=n,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
ऽभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
तीव्रान् तीव्र pos=a,g=m,c=2,n=p
निःश्वासान् निःश्वास pos=n,g=m,c=2,n=p
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s