Original

ऋत्विज ऊचुः ।अयमायाति वै तूर्णं तक्षकस्ते वशं नृप ।श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥ १२ ॥

Segmented

ऋत्विज ऊचुः अयम् आयाति वै तूर्णम् तक्षकः ते वशम् नृप श्रूयते ऽस्य महान् नादो रुवतो भैरवम् भयात्

Analysis

Word Lemma Parse
ऋत्विज ऋत्विज् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
वै वै pos=i
तूर्णम् तूर्णम् pos=i
तक्षकः तक्षक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
नादो नाद pos=n,g=m,c=1,n=s
रुवतो रु pos=va,g=m,c=6,n=s,f=part
भैरवम् भैरव pos=a,g=n,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s