Original

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ ११ ॥

Segmented

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः तम् इन्द्रेण एव सहितम् पातयध्वम् विभावसौ

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
यदि यदि pos=i
नागः नाग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
एव एव pos=i
सहितम् सहित pos=a,g=m,c=2,n=s
पातयध्वम् पातय् pos=v,p=2,n=p,l=lot
विभावसौ विभावसु pos=n,g=m,c=7,n=s