Original

तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ।ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥ १० ॥

Segmented

तस्य उत्तरीये निहितः स नागो भय-उद्विग्नः शर्म न एव अभ्यगच्छत् ततो राजा मन्त्र-विदः ऽब्रवीत् पुनः क्रुद्धो वाक्यम् तक्षकस्य अन्तम् इच्छन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरीये उत्तरीय pos=n,g=n,c=7,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नागो नाग pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
शर्म शर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part