Original

जनमेजय उवाच ।बालो वाक्यं स्थविर इव प्रभाषते नायं बालः स्थविरोऽयं मतो मे ।इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्रा वितरध्वं समेताः ॥ १ ॥

Segmented

जनमेजय उवाच बालो वाक्यम् स्थविर इव प्रभाषते न अयम् बालः स्थविरो ऽयम् मतो मे इच्छामि अहम् वरम् अस्मै प्रदातुम् तन् मे विप्रा वितरध्वम् समेताः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बालो बाल pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्थविर स्थविर pos=a,g=m,c=1,n=s
इव इव pos=i
प्रभाषते प्रभाष् pos=v,p=3,n=s,l=lat
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
स्थविरो स्थविर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदातुम् प्रदा pos=vi
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
वितरध्वम् वितृ pos=v,p=2,n=p,l=lot
समेताः समे pos=va,g=m,c=1,n=p,f=part