Original

ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे ।एतस्य शिष्या हि क्षितिं चरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥ ९ ॥

Segmented

ऋत्विज् समः न अस्ति लोकेषु च एव द्वैपायनेन इति विनिश्चितम् मे एतस्य शिष्या हि क्षितिम् चरन्ति सर्व-ऋत्विजः कर्मसु स्वेषु दक्षाः

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
द्वैपायनेन द्वैपायन pos=n,g=m,c=3,n=s
इति इति pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
शिष्या शास् pos=v,p=2,n=s,l=vidhilin
हि हि pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्वेषु स्व pos=a,g=n,c=7,n=p
दक्षाः दक्ष pos=a,g=m,c=1,n=p