Original

इमे हि ते सूर्यहुताशवर्चसः समासते वृत्रहणः क्रतुं यथा ।नैषां ज्ञानं विद्यते ज्ञातुमद्य दत्तं येभ्यो न प्रणश्येत्कथंचित् ॥ ८ ॥

Segmented

इमे हि ते सूर्य-हुताश-वर्चसः समासते वृत्रहणः क्रतुम् यथा न एषाम् ज्ञानम् विद्यते ज्ञातुम् अद्य दत्तम् येभ्यो न प्रणश्येत् कथंचित्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
हुताश हुताश pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
समासते समास् pos=v,p=3,n=p,l=lat
वृत्रहणः वृत्रहन् pos=n,g=m,c=6,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ज्ञातुम् ज्ञा pos=vi
अद्य अद्य pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
येभ्यो यद् pos=n,g=m,c=5,n=p
pos=i
प्रणश्येत् प्रणश् pos=v,p=3,n=s,l=vidhilin
कथंचित् कथंचिद् pos=i