Original

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ७ ॥

Segmented

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयम् च कर्म प्रचकार यत्र तथा यज्ञो ऽयम् तव भारत-अग्र्यैः पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः

Analysis

Word Lemma Parse
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रचकार प्रकृ pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p