Original

यज्ञः श्रुतो नो दिवि देवसूनोर्युधिष्ठिरस्याजमीढस्य राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ६ ॥

Segmented

यज्ञः श्रुतो नो दिवि देव-सूनोः युधिष्ठिरस्य अजमीढस्य राज्ञः तथा यज्ञो ऽयम् तव भारत-अग्र्यैः पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः

Analysis

Word Lemma Parse
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
सूनोः सूनु pos=n,g=m,c=6,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अजमीढस्य अजमीढ pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p