Original

नृगस्य यज्ञस्त्वजमीढस्य चासीद्यथा यज्ञो दाशरथेश्च राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ५ ॥

Segmented

नृगस्य यज्ञः तु अजमीढस्य च आसीत् यथा यज्ञो दाशरथि च राज्ञः तथा यज्ञो ऽयम् तव भारत-अग्र्यैः पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः

Analysis

Word Lemma Parse
नृगस्य नृग pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तु तु pos=i
अजमीढस्य अजमीढ pos=n,g=m,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
दाशरथि दाशरथि pos=n,g=m,c=6,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p