Original

शक्रस्य यज्ञः शतसंख्य उक्तस्तथापरस्तुल्यसंख्यः शतं वै ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ २ ॥

Segmented

शक्रस्य यज्ञः शत-संख्यः उक्तस् तथा अपरः तुल्य-संख्यः शतम् वै तथा यज्ञो ऽयम् तव भारत-अग्र्यैः पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
संख्यः संख्या pos=n,g=m,c=1,n=s
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
संख्यः संख्या pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
वै वै pos=i
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p