Original

सूत उवाच ।एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः ।तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ ॥ १७ ॥

Segmented

सूत उवाच एवम् स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः तेषाम् दृष्ट्वा भावितानि इङ्गितानि प्रोवाच राजा जनमेजयो ऽथ

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
स्तुताः स्तु pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
प्रसन्ना प्रसद् pos=va,g=m,c=1,n=p,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सदस्या सदस्य pos=n,g=m,c=1,n=p
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=s
हव्यवाहः हव्यवाह pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दृष्ट्वा दृश् pos=vi
भावितानि भावय् pos=va,g=n,c=2,n=p,f=part
इङ्गितानि इङ्गित pos=n,g=n,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
जनमेजयो जनमेजय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i