Original

दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च ।और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥ १६ ॥

Segmented

दम्भोद्भवेन असि समो बलेन रामो यथा शस्त्र-विद् अस्त्र-विद् च और्व-त्रिताभ्याम् असि तुल्य-तेजाः दुष्प्रेक्षणीयो ऽसि भगीरथो वा

Analysis

Word Lemma Parse
दम्भोद्भवेन दम्भोद्भव pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
यथा यथा pos=i
शस्त्र शस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
और्व और्व pos=n,comp=y
त्रिताभ्याम् त्रित pos=n,g=m,c=3,n=d
असि अस् pos=v,p=2,n=s,l=lat
तुल्य तुल्य pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दुष्प्रेक्षणीयो दुष्प्रेक्षणीय pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
वा वा pos=i