Original

यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः ।श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम् ॥ १५ ॥

Segmented

यमो यथा धर्म-विनिश्चय-ज्ञः कृष्णो यथा सर्व-गुण-उपपन्नः श्रियाम् निवासो ऽसि यथा वसूनाम् निधान-भूतः ऽसि तथा क्रतूनाम्

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
यथा यथा pos=i
धर्म धर्म pos=n,comp=y
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यथा यथा pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
श्रियाम् श्री pos=n,g=f,c=7,n=s
निवासो निवास pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
निधान निधान pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p