Original

वाल्मीकिवत्ते निभृतं सुधैर्यं वसिष्ठवत्ते नियतश्च कोपः ।प्रभुत्वमिन्द्रेण समं मतं मे द्युतिश्च नारायणवद्विभाति ॥ १४ ॥

Segmented

वाल्मीकि-वत् ते निभृतम् सुधैर्यम् वसिष्ठ-वत् ते नियतः च कोपः प्रभु-त्वम् इन्द्रेण समम् मतम् मे द्युतिः च नारायण-वत् विभाति

Analysis

Word Lemma Parse
वाल्मीकि वाल्मीकि pos=n,comp=y
वत् वत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
निभृतम् निभृत pos=a,g=n,c=1,n=s
सुधैर्यम् सुधैर्य pos=n,g=n,c=1,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
वत् वत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
pos=i
कोपः कोप pos=n,g=m,c=1,n=s
प्रभु प्रभु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
द्युतिः द्युति pos=n,g=f,c=1,n=s
pos=i
नारायण नारायण pos=n,comp=y
वत् वत् pos=i
विभाति विभा pos=v,p=3,n=s,l=lat