Original

खट्वाङ्गनाभागदिलीपकल्पो ययातिमान्धातृसमप्रभावः ।आदित्यतेजःप्रतिमानतेजा भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥ १३ ॥

Segmented

खट्वाङ्ग-नाभाग-दिलीप-कल्पः ययाति-मान्धातृ-सम-प्रभावः आदित्य-तेजः-प्रतिमान-तेजाः भीष्मो यथा भ्राजसि सुव्रतः त्वम्

Analysis

Word Lemma Parse
खट्वाङ्ग खट्वाङ्ग pos=n,comp=y
नाभाग नाभाग pos=n,comp=y
दिलीप दिलीप pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
ययाति ययाति pos=n,comp=y
मान्धातृ मान्धातृ pos=n,comp=y
सम सम pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
आदित्य आदित्य pos=n,comp=y
तेजः तेजस् pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यथा यथा pos=i
भ्राजसि भ्राज् pos=v,p=2,n=s,l=lat
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s