Original

शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् ।मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥ १२ ॥

Segmented

शक्रः साक्षाद् वज्रपाणिः यथा इह त्राता लोके अस्मिन् त्वम् तथा इह प्रजानाम् मतः त्वम् नः पुरुष-इन्द्र इह लोके न च त्वद् अन्यो गृहपतिः अस्ति यज्ञे

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
यथा यथा pos=i
इह इह pos=i
त्राता त्रातृ pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
इह इह pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
मतः मन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पुरुष पुरुष pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
गृहपतिः गृहपति pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
यज्ञे यज्ञ pos=n,g=m,c=7,n=s