Original

नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् ।धृत्या च ते प्रीतमनाः सदाहं त्वं वा राजा धर्मराजो यमो वा ॥ ११ ॥

Segmented

न इह त्वद् अन्यो विद्यते जीव-लोके समो नृपः पालयिता प्रजानाम् धृत्या च ते प्रीत-मनाः सदा अहम् त्वम् वा राजा धर्मराजो यमो वा

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
समो सम pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पालयिता पालयितृ pos=a,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वा वा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
वा वा pos=i