Original

विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता विश्वभुक्कृष्णवर्त्मा ।प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः ॥ १० ॥

Segmented

विभावसुः चित्रभानुः महात्मा हिरण्यरेता विश्वभुक् कृष्णवर्त्मा प्रदक्षिण-आवर्त-शिखः प्रदीप्तो हव्यम् ते इदम् हुतभुग् वष्टि देवः

Analysis

Word Lemma Parse
विभावसुः विभावसु pos=n,g=m,c=1,n=s
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हिरण्यरेता हिरण्यरेतस् pos=n,g=m,c=1,n=s
विश्वभुक् विश्वभुज् pos=n,g=m,c=1,n=s
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
प्रदक्षिण प्रदक्षिण pos=a,comp=y
आवर्त आवर्त pos=n,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
प्रदीप्तो प्रदीप् pos=va,g=m,c=1,n=s,f=part
हव्यम् हव्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
हुतभुग् हुतभुज् pos=n,g=m,c=1,n=s
वष्टि वश् pos=v,p=3,n=s,l=lat
देवः देव pos=n,g=m,c=1,n=s