Original

आस्तीक उवाच ।सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १ ॥

Segmented

आस्तीक उवाच सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेः यज्ञ आसीत् प्रयागे तथा यज्ञो ऽयम् तव भारत-अग्र्यैः पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः

Analysis

Word Lemma Parse
आस्तीक आस्तीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सोमस्य सोम pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p