Original

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥ ९ ॥

Segmented

तपस्वी च यशस्वी च श्रुतवान् ब्रह्म-वित्तमः धर्मिष्ठः सत्य-वादी च नियतो नियमित-इन्द्रियः

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
pos=i
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
धर्मिष्ठः धर्मिष्ठ pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s