Original

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने ।निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥ ६ ॥

Segmented

इमम् वंशम् अहम् ब्रह्मन् भार्गवम् ते महा-मुने निगदामि कथा-युक्तम् पुराण-आश्रय-संयुतम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भार्गवम् भार्गव pos=a,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
निगदामि निगद् pos=v,p=1,n=s,l=lat
कथा कथा pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
पुराण पुराण pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
संयुतम् संयुत pos=a,g=m,c=2,n=s