Original

यदधीतं च पित्रा मे सम्यक्चैव ततो मया ।तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ।पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥ ५ ॥

Segmented

यद् अधीतम् च पित्रा मे सम्यक् च एव ततो मया तत् तावत् शृणु यो देवैः स इन्द्रैः स अग्नि-मरुत्-गणैः पूजितः प्रवरो वंशो भृगूणाम् भृगुनन्दन

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
सम्यक् सम्यक् pos=i
pos=i
एव एव pos=i
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तावत् तावत् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
प्रवरो प्रवर pos=a,g=m,c=1,n=s
वंशो वंश pos=n,g=m,c=1,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s