Original

सूत उवाच ।यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः ।वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥ ४ ॥

Segmented

सूत उवाच यद् अधीतम् पुरा सम्यग् द्विजश्रेष्ठ महात्मभिः वैशम्पायन-विप्र-आद्यैः तैः च अपि कथितम् पुरा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
सम्यग् सम्यक् pos=i
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
वैशम्पायन वैशम्पायन pos=n,comp=y
विप्र विप्र pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i