Original

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥ ३ ॥

Segmented

तत्र वंशम् अहम् पूर्वम् श्रोतुम् इच्छामि भार्गवम् कथयस्व कथाम् एताम् कल्याः स्म श्रवणे तव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वंशम् वंश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भार्गवम् भार्गव pos=a,g=m,c=2,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
कथाम् कथा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
कल्याः कल्या pos=n,g=f,c=1,n=p
स्म स्म pos=i
श्रवणे श्रवण pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s