Original

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् ।भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥ २६ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सप्तार्चिः दुःखितो भृशम् भीतो अनृतात् च शापात् च भृगोः इति अब्रवीत् शनैस्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सप्तार्चिः सप्तार्चिस् pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
अनृतात् अनृत pos=n,g=n,c=5,n=s
pos=i
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
भृगोः भृगु pos=n,g=m,c=6,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i